वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: पवमानः सोमः ऋषि: त्रय ऋषयः छन्द: जगती स्वर: निषादः काण्ड:

अ꣢ग्रे꣣ सि꣡न्धू꣢नां꣣ प꣡व꣢मानो अर्ष꣣त्य꣡ग्रे꣢ वा꣣चो꣡ अ꣢ग्रि꣣यो꣡ गोषु꣢꣯ गच्छसि । अ꣢ग्रे꣣ वा꣡ज꣢स्य भजसे म꣣ह꣡द्धन꣢꣯ꣳ स्वायु꣣धः꣢ सो꣣तृ꣡भिः꣢ सोम सूयसे ॥१०३३॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

अग्रे सिन्धूनां पवमानो अर्षत्यग्रे वाचो अग्रियो गोषु गच्छसि । अग्रे वाजस्य भजसे महद्धनꣳ स्वायुधः सोतृभिः सोम सूयसे ॥१०३३॥

मन्त्र उच्चारण
पद पाठ

अ꣡ग्रे꣢꣯ । सि꣡न्धू꣢꣯नाम् । प꣡व꣢꣯मानः । अ꣡र्षसि । अ꣡ग्रे꣢꣯ । वा꣣चः꣢ । अ꣡ग्रियः꣢ । गो꣡षु꣢꣯ । ग꣣च्छसि । अ꣡ग्रे꣢꣯ । वा꣡ज꣢꣯स्य । भ꣣जसे । मह꣢त् । ध꣡न꣢꣯म् । स्वा꣣यु꣢धः । सु꣡ । आयुधः꣢ । सो꣣तृ꣡भिः꣢ । सो꣣म । सूयसे ॥१०३३॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1033 | (कौथोम) 4 » 1 » 1 » 3 | (रानायाणीय) 7 » 1 » 1 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में परमेश्वर का कर्तृत्व वर्णित है।

पदार्थान्वयभाषाः -

हे सोम अर्थात् जगत्स्रष्टा परमात्मन् ! (पवमानः) पवित्रकर्ता आप (सिन्धूनाम्) नदियों के (अग्रे) आगे-आगे (अर्षसि) चलते हो, अर्थात् उन्हें आप ही प्रवाहित करते हो। (वाचः) मनुष्यों से उच्चारण की जाती हुई वाणी के (अग्रे) आगे (गच्छसि) चलते हो, अर्थात् आपकी दी हुई वाक्शक्ति से ही मनुष्य व्यक्त वाणी का उच्चारण करते हैं। (अग्रियः) आगे स्थित आप (गोषु) सूर्य-किरणों में (गच्छसि) पहुँचते हो, अर्थात् सूर्य-किरणों को भी आप ही प्रकाशित एवं प्रेरित करते हो और (वाजस्य) अन्न तथा संग्राम के भी (अग्रे) आगे, आप ही जाते हो, अर्थात् अन्न आदि की उत्पत्ति और संग्राम में विजय भी आप ही कराते हो। आप (महत् धनम्) महान् ऐश्वर्य को (भजसे) प्राप्त किये हुए हो। हे (सोम) परमात्मन् ! (स्वायुधाः) उत्तम शस्त्रास्त्र जिसके पास हैं, ऐसे सेनापति के समान रक्षा करने में समर्थ आप (सोतृभिः) ध्यानयज्ञ करनेवाले उपासकों के द्वारा (सूयसे) अभिषुत किये जाते हो, अर्थात् वे आपसे अपने लिए आनन्द-रस को क्षरित करते हैं ॥३॥

भावार्थभाषाः -

बाहरी जगत् में और शरीर के अन्दर होनेवाली सारी व्यवस्था को सर्वान्तर्यामी परमेश्वर ही कराता है ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमेश्वरस्य कर्तृत्वमाह।

पदार्थान्वयभाषाः -

हे सोम जगत्स्रष्टः परमात्मन् ! (पवमानः) पवित्रकर्ता त्वम् (सिन्धूनाम्) नदीनाम् (अग्रे) अग्रतः (अर्षसि) गच्छसि, त्वमेव ताः प्रवाहयसीत्यर्थः। (वाचः) मनुष्यैः प्रोच्यमानायाः वाण्याः (अग्रे) अग्रतः (गच्छसि) यासि, त्वत्प्रदत्तया शक्त्यैव जनाः व्यक्तां वाचमुच्चारयन्तीत्यर्थः। (अग्रियः) अग्रे भवः सन्। [‘अग्राद्यत्’ अ० ४।४।११६ इत्यनुवृत्तौ ‘घच्छौ च’। अ० ४।४।११७ इत्यनेन अग्रशब्दाद् भावार्थे घप्रत्ययः।] (गोषु) सूर्यकिरणेषु (गच्छसि) यासि, सूर्यकिरणान् त्वमेव प्रकाशयसि प्रेरयसि चेत्यर्थः। अपि च (वाजस्य) अन्नस्य संग्रामस्य वा (अग्रे) अग्रतः गच्छसि, अन्नाद्युत्पत्तिं संग्रामे विजयं चापि त्वमेव कारयसीत्यर्थः। त्वम् (महद्) धनम् विपुलम् ऐश्वर्यम् (भजसे) प्राप्नोषि। हे (सोम) परमात्मन् ! (स्वायुधः) सुशस्त्रास्त्रः सेनापतिरिव रक्षासमर्थः त्वम् (सोतृभिः) ध्यानयज्ञं कुर्वद्भिः उपासकैः (सूयसे) अभिषूय आनन्दं क्षार्यसे ॥३॥

भावार्थभाषाः -

बाह्ये जगति शरीराभ्यन्तरे च संजायमानां सर्वां व्यवस्थां सर्वान्तर्यामी परमेश्वर एव कारयति ॥३॥

टिप्पणी: १. ऋ० ९।८६।१२ ऋषिः सिकता निवावरी। ‘अर्ष॒त्यग्रे॑’ ‘गच्छति’ ‘अग्रे॒ वाज॑स्य भजते महाध॒नं स्वा॑यु॒धः सो॒तृभिः॑ पूयते॒ वृषा॑’ इति पाठः।